Declension table of ?uvatī

Deva

FeminineSingularDualPlural
Nominativeuvatī uvatyau uvatyaḥ
Vocativeuvati uvatyau uvatyaḥ
Accusativeuvatīm uvatyau uvatīḥ
Instrumentaluvatyā uvatībhyām uvatībhiḥ
Dativeuvatyai uvatībhyām uvatībhyaḥ
Ablativeuvatyāḥ uvatībhyām uvatībhyaḥ
Genitiveuvatyāḥ uvatyoḥ uvatīnām
Locativeuvatyām uvatyoḥ uvatīṣu

Compound uvati - uvatī -

Adverb -uvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria