तिङन्तावली

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऔति उतः उवन्ति
मध्यमऔषि उथः उथ
उत्तमऔमि उवः उमः


आत्मनेपदेएकद्विबहु
प्रथमउते उवाते उवते
मध्यमउषे उवाथे उध्वे
उत्तमउवे उवहे उमहे


कर्मणिएकद्विबहु
प्रथमऊयते ऊयेते ऊयन्ते
मध्यमऊयसे ऊयेथे ऊयध्वे
उत्तमऊये ऊयावहे ऊयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔत् औताम् औवन्
मध्यमऔः औतम् औत
उत्तमआवम् औव औम


आत्मनेपदेएकद्विबहु
प्रथमऔत औवाताम् औवत
मध्यमऔथाः औवाथाम् औध्वम्
उत्तमऔवि औवहि औमहि


कर्मणिएकद्विबहु
प्रथमऔयत औयेताम् औयन्त
मध्यमऔयथाः औयेथाम् औयध्वम्
उत्तमऔये औयावहि औयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउयात् उयाताम् उयुः
मध्यमउयाः उयातम् उयात
उत्तमउयाम् उयाव उयाम


आत्मनेपदेएकद्विबहु
प्रथमउवीत उवीयाताम् उवीरन्
मध्यमउवीथाः उवीयाथाम् उवीध्वम्
उत्तमउवीय उवीवहि उवीमहि


कर्मणिएकद्विबहु
प्रथमऊयेत ऊयेयाताम् ऊयेरन्
मध्यमऊयेथाः ऊयेयाथाम् ऊयेध्वम्
उत्तमऊयेय ऊयेवहि ऊयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऔतु उताम् उवन्तु
मध्यमउहि उतम् उत
उत्तमअवानि अवाव अवाम


आत्मनेपदेएकद्विबहु
प्रथमउताम् उवाताम् उवताम्
मध्यमउष्व उवाथाम् उध्वम्
उत्तमअवै अवावहै अवामहै


कर्मणिएकद्विबहु
प्रथमऊयताम् ऊयेताम् ऊयन्ताम्
मध्यमऊयस्व ऊयेथाम् ऊयध्वम्
उत्तमऊयै ऊयावहै ऊयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमओष्यति ओष्यतः ओष्यन्ति
मध्यमओष्यसि ओष्यथः ओष्यथ
उत्तमओष्यामि ओष्यावः ओष्यामः


आत्मनेपदेएकद्विबहु
प्रथमओष्यते ओष्येते ओष्यन्ते
मध्यमओष्यसे ओष्येथे ओष्यध्वे
उत्तमओष्ये ओष्यावहे ओष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमओता ओतारौ ओतारः
मध्यमओतासि ओतास्थः ओतास्थ
उत्तमओतास्मि ओतास्वः ओतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआव उवतुः उवुः
मध्यमउवोथ उवविथ उवथुः उव
उत्तमउवव आव उवविव उव उवविम उम


आत्मनेपदेएकद्विबहु
प्रथमउवे उवाते उविरे
मध्यमउषे उविषे उवाथे उविध्वे उध्वे
उत्तमउवे उविवहे उवहे उविमहे उमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऊयात् ऊयास्ताम् ऊयासुः
मध्यमऊयाः ऊयास्तम् ऊयास्त
उत्तमऊयासम् ऊयास्व ऊयास्म

कृदन्त

क्त
ऊत m. n. ऊता f.

क्तवतु
ऊतवत् m. n. ऊतवती f.

शतृ
उवत् m. n. उवती f.

शानच्
उवान m. n. उवाना f.

शानच् कर्मणि
ऊयमान m. n. ऊयमाना f.

लुडादेश पर
ओष्यत् m. n. ओष्यन्ती f.

लुडादेश आत्म
ओष्यमाण m. n. ओष्यमाणा f.

तव्य
ओतव्य m. n. ओतव्या f.

यत्
अव्य m. n. अव्या f.

अनीयर्
अवनीय m. n. अवनीया f.

लिडादेश पर
विवस् m. n. ऊषी f.

लिडादेश आत्म
वान m. n. वाना f.

अव्यय

तुमुन्
ओतुम्

क्त्वा
ऊत्वा

ल्यप्
॰ऊत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria