Declension table of ?otavyā

Deva

FeminineSingularDualPlural
Nominativeotavyā otavye otavyāḥ
Vocativeotavye otavye otavyāḥ
Accusativeotavyām otavye otavyāḥ
Instrumentalotavyayā otavyābhyām otavyābhiḥ
Dativeotavyāyai otavyābhyām otavyābhyaḥ
Ablativeotavyāyāḥ otavyābhyām otavyābhyaḥ
Genitiveotavyāyāḥ otavyayoḥ otavyānām
Locativeotavyāyām otavyayoḥ otavyāsu

Adverb -otavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria