Declension table of ?ūtavat

Deva

MasculineSingularDualPlural
Nominativeūtavān ūtavantau ūtavantaḥ
Vocativeūtavan ūtavantau ūtavantaḥ
Accusativeūtavantam ūtavantau ūtavataḥ
Instrumentalūtavatā ūtavadbhyām ūtavadbhiḥ
Dativeūtavate ūtavadbhyām ūtavadbhyaḥ
Ablativeūtavataḥ ūtavadbhyām ūtavadbhyaḥ
Genitiveūtavataḥ ūtavatoḥ ūtavatām
Locativeūtavati ūtavatoḥ ūtavatsu

Compound ūtavat -

Adverb -ūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria