Declension table of ?oṣyantī

Deva

FeminineSingularDualPlural
Nominativeoṣyantī oṣyantyau oṣyantyaḥ
Vocativeoṣyanti oṣyantyau oṣyantyaḥ
Accusativeoṣyantīm oṣyantyau oṣyantīḥ
Instrumentaloṣyantyā oṣyantībhyām oṣyantībhiḥ
Dativeoṣyantyai oṣyantībhyām oṣyantībhyaḥ
Ablativeoṣyantyāḥ oṣyantībhyām oṣyantībhyaḥ
Genitiveoṣyantyāḥ oṣyantyoḥ oṣyantīnām
Locativeoṣyantyām oṣyantyoḥ oṣyantīṣu

Compound oṣyanti - oṣyantī -

Adverb -oṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria