Declension table of ?oṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeoṣyamāṇaḥ oṣyamāṇau oṣyamāṇāḥ
Vocativeoṣyamāṇa oṣyamāṇau oṣyamāṇāḥ
Accusativeoṣyamāṇam oṣyamāṇau oṣyamāṇān
Instrumentaloṣyamāṇena oṣyamāṇābhyām oṣyamāṇaiḥ oṣyamāṇebhiḥ
Dativeoṣyamāṇāya oṣyamāṇābhyām oṣyamāṇebhyaḥ
Ablativeoṣyamāṇāt oṣyamāṇābhyām oṣyamāṇebhyaḥ
Genitiveoṣyamāṇasya oṣyamāṇayoḥ oṣyamāṇānām
Locativeoṣyamāṇe oṣyamāṇayoḥ oṣyamāṇeṣu

Compound oṣyamāṇa -

Adverb -oṣyamāṇam -oṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria