Conjugation tables of ?stuc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststocāmi stocāvaḥ stocāmaḥ
Secondstocasi stocathaḥ stocatha
Thirdstocati stocataḥ stocanti


MiddleSingularDualPlural
Firststoce stocāvahe stocāmahe
Secondstocase stocethe stocadhve
Thirdstocate stocete stocante


PassiveSingularDualPlural
Firststucye stucyāvahe stucyāmahe
Secondstucyase stucyethe stucyadhve
Thirdstucyate stucyete stucyante


Imperfect

ActiveSingularDualPlural
Firstastocam astocāva astocāma
Secondastocaḥ astocatam astocata
Thirdastocat astocatām astocan


MiddleSingularDualPlural
Firstastoce astocāvahi astocāmahi
Secondastocathāḥ astocethām astocadhvam
Thirdastocata astocetām astocanta


PassiveSingularDualPlural
Firstastucye astucyāvahi astucyāmahi
Secondastucyathāḥ astucyethām astucyadhvam
Thirdastucyata astucyetām astucyanta


Optative

ActiveSingularDualPlural
Firststoceyam stoceva stocema
Secondstoceḥ stocetam stoceta
Thirdstocet stocetām stoceyuḥ


MiddleSingularDualPlural
Firststoceya stocevahi stocemahi
Secondstocethāḥ stoceyāthām stocedhvam
Thirdstoceta stoceyātām stoceran


PassiveSingularDualPlural
Firststucyeya stucyevahi stucyemahi
Secondstucyethāḥ stucyeyāthām stucyedhvam
Thirdstucyeta stucyeyātām stucyeran


Imperative

ActiveSingularDualPlural
Firststocāni stocāva stocāma
Secondstoca stocatam stocata
Thirdstocatu stocatām stocantu


MiddleSingularDualPlural
Firststocai stocāvahai stocāmahai
Secondstocasva stocethām stocadhvam
Thirdstocatām stocetām stocantām


PassiveSingularDualPlural
Firststucyai stucyāvahai stucyāmahai
Secondstucyasva stucyethām stucyadhvam
Thirdstucyatām stucyetām stucyantām


Future

ActiveSingularDualPlural
Firststociṣyāmi stociṣyāvaḥ stociṣyāmaḥ
Secondstociṣyasi stociṣyathaḥ stociṣyatha
Thirdstociṣyati stociṣyataḥ stociṣyanti


MiddleSingularDualPlural
Firststociṣye stociṣyāvahe stociṣyāmahe
Secondstociṣyase stociṣyethe stociṣyadhve
Thirdstociṣyate stociṣyete stociṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststocitāsmi stocitāsvaḥ stocitāsmaḥ
Secondstocitāsi stocitāsthaḥ stocitāstha
Thirdstocitā stocitārau stocitāraḥ


Perfect

ActiveSingularDualPlural
Firsttuṣṭoca tuṣṭuciva tuṣṭucima
Secondtuṣṭocitha tuṣṭucathuḥ tuṣṭuca
Thirdtuṣṭoca tuṣṭucatuḥ tuṣṭucuḥ


MiddleSingularDualPlural
Firsttuṣṭuce tuṣṭucivahe tuṣṭucimahe
Secondtuṣṭuciṣe tuṣṭucāthe tuṣṭucidhve
Thirdtuṣṭuce tuṣṭucāte tuṣṭucire


Benedictive

ActiveSingularDualPlural
Firststucyāsam stucyāsva stucyāsma
Secondstucyāḥ stucyāstam stucyāsta
Thirdstucyāt stucyāstām stucyāsuḥ

Participles

Past Passive Participle
stukta m. n. stuktā f.

Past Active Participle
stuktavat m. n. stuktavatī f.

Present Active Participle
stocat m. n. stocantī f.

Present Middle Participle
stocamāna m. n. stocamānā f.

Present Passive Participle
stucyamāna m. n. stucyamānā f.

Future Active Participle
stociṣyat m. n. stociṣyantī f.

Future Middle Participle
stociṣyamāṇa m. n. stociṣyamāṇā f.

Future Passive Participle
stocitavya m. n. stocitavyā f.

Future Passive Participle
stokya m. n. stokyā f.

Future Passive Participle
stocanīya m. n. stocanīyā f.

Perfect Active Participle
tuṣṭucvas m. n. tuṣṭucuṣī f.

Perfect Middle Participle
tuṣṭucāna m. n. tuṣṭucānā f.

Indeclinable forms

Infinitive
stocitum

Absolutive
stuktvā

Absolutive
-stucya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria