Declension table of ?stociṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativestociṣyamāṇaḥ stociṣyamāṇau stociṣyamāṇāḥ
Vocativestociṣyamāṇa stociṣyamāṇau stociṣyamāṇāḥ
Accusativestociṣyamāṇam stociṣyamāṇau stociṣyamāṇān
Instrumentalstociṣyamāṇena stociṣyamāṇābhyām stociṣyamāṇaiḥ stociṣyamāṇebhiḥ
Dativestociṣyamāṇāya stociṣyamāṇābhyām stociṣyamāṇebhyaḥ
Ablativestociṣyamāṇāt stociṣyamāṇābhyām stociṣyamāṇebhyaḥ
Genitivestociṣyamāṇasya stociṣyamāṇayoḥ stociṣyamāṇānām
Locativestociṣyamāṇe stociṣyamāṇayoḥ stociṣyamāṇeṣu

Compound stociṣyamāṇa -

Adverb -stociṣyamāṇam -stociṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria