Declension table of ?stuktavatī

Deva

FeminineSingularDualPlural
Nominativestuktavatī stuktavatyau stuktavatyaḥ
Vocativestuktavati stuktavatyau stuktavatyaḥ
Accusativestuktavatīm stuktavatyau stuktavatīḥ
Instrumentalstuktavatyā stuktavatībhyām stuktavatībhiḥ
Dativestuktavatyai stuktavatībhyām stuktavatībhyaḥ
Ablativestuktavatyāḥ stuktavatībhyām stuktavatībhyaḥ
Genitivestuktavatyāḥ stuktavatyoḥ stuktavatīnām
Locativestuktavatyām stuktavatyoḥ stuktavatīṣu

Compound stuktavati - stuktavatī -

Adverb -stuktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria