Declension table of ?stociṣyantī

Deva

FeminineSingularDualPlural
Nominativestociṣyantī stociṣyantyau stociṣyantyaḥ
Vocativestociṣyanti stociṣyantyau stociṣyantyaḥ
Accusativestociṣyantīm stociṣyantyau stociṣyantīḥ
Instrumentalstociṣyantyā stociṣyantībhyām stociṣyantībhiḥ
Dativestociṣyantyai stociṣyantībhyām stociṣyantībhyaḥ
Ablativestociṣyantyāḥ stociṣyantībhyām stociṣyantībhyaḥ
Genitivestociṣyantyāḥ stociṣyantyoḥ stociṣyantīnām
Locativestociṣyantyām stociṣyantyoḥ stociṣyantīṣu

Compound stociṣyanti - stociṣyantī -

Adverb -stociṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria