Declension table of ?stociṣyat

Deva

MasculineSingularDualPlural
Nominativestociṣyan stociṣyantau stociṣyantaḥ
Vocativestociṣyan stociṣyantau stociṣyantaḥ
Accusativestociṣyantam stociṣyantau stociṣyataḥ
Instrumentalstociṣyatā stociṣyadbhyām stociṣyadbhiḥ
Dativestociṣyate stociṣyadbhyām stociṣyadbhyaḥ
Ablativestociṣyataḥ stociṣyadbhyām stociṣyadbhyaḥ
Genitivestociṣyataḥ stociṣyatoḥ stociṣyatām
Locativestociṣyati stociṣyatoḥ stociṣyatsu

Compound stociṣyat -

Adverb -stociṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria