Declension table of ?tuṣṭucvas

Deva

MasculineSingularDualPlural
Nominativetuṣṭucvān tuṣṭucvāṃsau tuṣṭucvāṃsaḥ
Vocativetuṣṭucvan tuṣṭucvāṃsau tuṣṭucvāṃsaḥ
Accusativetuṣṭucvāṃsam tuṣṭucvāṃsau tuṣṭucuṣaḥ
Instrumentaltuṣṭucuṣā tuṣṭucvadbhyām tuṣṭucvadbhiḥ
Dativetuṣṭucuṣe tuṣṭucvadbhyām tuṣṭucvadbhyaḥ
Ablativetuṣṭucuṣaḥ tuṣṭucvadbhyām tuṣṭucvadbhyaḥ
Genitivetuṣṭucuṣaḥ tuṣṭucuṣoḥ tuṣṭucuṣām
Locativetuṣṭucuṣi tuṣṭucuṣoḥ tuṣṭucvatsu

Compound tuṣṭucvat -

Adverb -tuṣṭucvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria