Declension table of ?stociṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativestociṣyamāṇam stociṣyamāṇe stociṣyamāṇāni
Vocativestociṣyamāṇa stociṣyamāṇe stociṣyamāṇāni
Accusativestociṣyamāṇam stociṣyamāṇe stociṣyamāṇāni
Instrumentalstociṣyamāṇena stociṣyamāṇābhyām stociṣyamāṇaiḥ
Dativestociṣyamāṇāya stociṣyamāṇābhyām stociṣyamāṇebhyaḥ
Ablativestociṣyamāṇāt stociṣyamāṇābhyām stociṣyamāṇebhyaḥ
Genitivestociṣyamāṇasya stociṣyamāṇayoḥ stociṣyamāṇānām
Locativestociṣyamāṇe stociṣyamāṇayoḥ stociṣyamāṇeṣu

Compound stociṣyamāṇa -

Adverb -stociṣyamāṇam -stociṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria