Conjugation tables of ?stṛ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststṛṇomi stṛṇvaḥ stṛṇuvaḥ stṛṇmaḥ stṛṇumaḥ
Secondstṛṇoṣi stṛṇuthaḥ stṛṇutha
Thirdstṛṇoti stṛṇutaḥ stṛṇvanti


MiddleSingularDualPlural
Firststṛṇve stṛṇvahe stṛṇuvahe stṛṇmahe stṛṇumahe
Secondstṛṇuṣe stṛṇvāthe stṛṇudhve
Thirdstṛṇute stṛṇvāte stṛṇvate


PassiveSingularDualPlural
Firststarye staryāvahe staryāmahe
Secondstaryase staryethe staryadhve
Thirdstaryate staryete staryante


Imperfect

ActiveSingularDualPlural
Firstastṛṇavam astṛṇva astṛṇuva astṛṇma astṛṇuma
Secondastṛṇoḥ astṛṇutam astṛṇuta
Thirdastṛṇot astṛṇutām astṛṇvan


MiddleSingularDualPlural
Firstastṛṇvi astṛṇvahi astṛṇuvahi astṛṇmahi astṛṇumahi
Secondastṛṇuthāḥ astṛṇvāthām astṛṇudhvam
Thirdastṛṇuta astṛṇvātām astṛṇvata


PassiveSingularDualPlural
Firstastarye astaryāvahi astaryāmahi
Secondastaryathāḥ astaryethām astaryadhvam
Thirdastaryata astaryetām astaryanta


Optative

ActiveSingularDualPlural
Firststṛṇuyām stṛṇuyāva stṛṇuyāma
Secondstṛṇuyāḥ stṛṇuyātam stṛṇuyāta
Thirdstṛṇuyāt stṛṇuyātām stṛṇuyuḥ


MiddleSingularDualPlural
Firststṛṇvīya stṛṇvīvahi stṛṇvīmahi
Secondstṛṇvīthāḥ stṛṇvīyāthām stṛṇvīdhvam
Thirdstṛṇvīta stṛṇvīyātām stṛṇvīran


PassiveSingularDualPlural
Firststaryeya staryevahi staryemahi
Secondstaryethāḥ staryeyāthām staryedhvam
Thirdstaryeta staryeyātām staryeran


Imperative

ActiveSingularDualPlural
Firststṛṇavāni stṛṇavāva stṛṇavāma
Secondstṛṇu stṛṇutam stṛṇuta
Thirdstṛṇotu stṛṇutām stṛṇvantu


MiddleSingularDualPlural
Firststṛṇavai stṛṇavāvahai stṛṇavāmahai
Secondstṛṇuṣva stṛṇvāthām stṛṇudhvam
Thirdstṛṇutām stṛṇvātām stṛṇvatām


PassiveSingularDualPlural
Firststaryai staryāvahai staryāmahai
Secondstaryasva staryethām staryadhvam
Thirdstaryatām staryetām staryantām


Future

ActiveSingularDualPlural
Firststariṣyāmi stariṣyāvaḥ stariṣyāmaḥ
Secondstariṣyasi stariṣyathaḥ stariṣyatha
Thirdstariṣyati stariṣyataḥ stariṣyanti


MiddleSingularDualPlural
Firststariṣye stariṣyāvahe stariṣyāmahe
Secondstariṣyase stariṣyethe stariṣyadhve
Thirdstariṣyate stariṣyete stariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststartāsmi startāsvaḥ startāsmaḥ
Secondstartāsi startāsthaḥ startāstha
Thirdstartā startārau startāraḥ


Perfect

ActiveSingularDualPlural
Firsttastāra tastara tastariva tastarima
Secondtastaritha tastarathuḥ tastara
Thirdtastāra tastaratuḥ tastaruḥ


MiddleSingularDualPlural
Firsttastare tastarivahe tastarimahe
Secondtastariṣe tastarāthe tastaridhve
Thirdtastare tastarāte tastarire


Benedictive

ActiveSingularDualPlural
Firststaryāsam staryāsva staryāsma
Secondstaryāḥ staryāstam staryāsta
Thirdstaryāt staryāstām staryāsuḥ

Participles

Past Passive Participle
starta m. n. startā f.

Past Active Participle
startavat m. n. startavatī f.

Present Active Participle
stṛṇvat m. n. stṛṇvatī f.

Present Middle Participle
stṛṇvāna m. n. stṛṇvānā f.

Present Passive Participle
staryamāṇa m. n. staryamāṇā f.

Future Active Participle
stariṣyat m. n. stariṣyantī f.

Future Middle Participle
stariṣyamāṇa m. n. stariṣyamāṇā f.

Future Passive Participle
startavya m. n. startavyā f.

Future Passive Participle
stārya m. n. stāryā f.

Future Passive Participle
staraṇīya m. n. staraṇīyā f.

Perfect Active Participle
tastarvas m. n. tastaruṣī f.

Perfect Middle Participle
tastarāṇa m. n. tastarāṇā f.

Indeclinable forms

Infinitive
startum

Absolutive
startvā

Absolutive
-startya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria