Declension table of ?stṛṇvāna

Deva

MasculineSingularDualPlural
Nominativestṛṇvānaḥ stṛṇvānau stṛṇvānāḥ
Vocativestṛṇvāna stṛṇvānau stṛṇvānāḥ
Accusativestṛṇvānam stṛṇvānau stṛṇvānān
Instrumentalstṛṇvānena stṛṇvānābhyām stṛṇvānaiḥ stṛṇvānebhiḥ
Dativestṛṇvānāya stṛṇvānābhyām stṛṇvānebhyaḥ
Ablativestṛṇvānāt stṛṇvānābhyām stṛṇvānebhyaḥ
Genitivestṛṇvānasya stṛṇvānayoḥ stṛṇvānānām
Locativestṛṇvāne stṛṇvānayoḥ stṛṇvāneṣu

Compound stṛṇvāna -

Adverb -stṛṇvānam -stṛṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria