Declension table of ?stṛṇvāna

Deva

NeuterSingularDualPlural
Nominativestṛṇvānam stṛṇvāne stṛṇvānāni
Vocativestṛṇvāna stṛṇvāne stṛṇvānāni
Accusativestṛṇvānam stṛṇvāne stṛṇvānāni
Instrumentalstṛṇvānena stṛṇvānābhyām stṛṇvānaiḥ
Dativestṛṇvānāya stṛṇvānābhyām stṛṇvānebhyaḥ
Ablativestṛṇvānāt stṛṇvānābhyām stṛṇvānebhyaḥ
Genitivestṛṇvānasya stṛṇvānayoḥ stṛṇvānānām
Locativestṛṇvāne stṛṇvānayoḥ stṛṇvāneṣu

Compound stṛṇvāna -

Adverb -stṛṇvānam -stṛṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria