Conjugation tables of ?snai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsnāyāmi snāyāvaḥ snāyāmaḥ
Secondsnāyasi snāyathaḥ snāyatha
Thirdsnāyati snāyataḥ snāyanti


MiddleSingularDualPlural
Firstsnāye snāyāvahe snāyāmahe
Secondsnāyase snāyethe snāyadhve
Thirdsnāyate snāyete snāyante


PassiveSingularDualPlural
Firstsnīye snīyāvahe snīyāmahe
Secondsnīyase snīyethe snīyadhve
Thirdsnīyate snīyete snīyante


Imperfect

ActiveSingularDualPlural
Firstasnāyam asnāyāva asnāyāma
Secondasnāyaḥ asnāyatam asnāyata
Thirdasnāyat asnāyatām asnāyan


MiddleSingularDualPlural
Firstasnāye asnāyāvahi asnāyāmahi
Secondasnāyathāḥ asnāyethām asnāyadhvam
Thirdasnāyata asnāyetām asnāyanta


PassiveSingularDualPlural
Firstasnīye asnīyāvahi asnīyāmahi
Secondasnīyathāḥ asnīyethām asnīyadhvam
Thirdasnīyata asnīyetām asnīyanta


Optative

ActiveSingularDualPlural
Firstsnāyeyam snāyeva snāyema
Secondsnāyeḥ snāyetam snāyeta
Thirdsnāyet snāyetām snāyeyuḥ


MiddleSingularDualPlural
Firstsnāyeya snāyevahi snāyemahi
Secondsnāyethāḥ snāyeyāthām snāyedhvam
Thirdsnāyeta snāyeyātām snāyeran


PassiveSingularDualPlural
Firstsnīyeya snīyevahi snīyemahi
Secondsnīyethāḥ snīyeyāthām snīyedhvam
Thirdsnīyeta snīyeyātām snīyeran


Imperative

ActiveSingularDualPlural
Firstsnāyāni snāyāva snāyāma
Secondsnāya snāyatam snāyata
Thirdsnāyatu snāyatām snāyantu


MiddleSingularDualPlural
Firstsnāyai snāyāvahai snāyāmahai
Secondsnāyasva snāyethām snāyadhvam
Thirdsnāyatām snāyetām snāyantām


PassiveSingularDualPlural
Firstsnīyai snīyāvahai snīyāmahai
Secondsnīyasva snīyethām snīyadhvam
Thirdsnīyatām snīyetām snīyantām


Future

ActiveSingularDualPlural
Firstsnaiṣyāmi snaiṣyāvaḥ snaiṣyāmaḥ
Secondsnaiṣyasi snaiṣyathaḥ snaiṣyatha
Thirdsnaiṣyati snaiṣyataḥ snaiṣyanti


MiddleSingularDualPlural
Firstsnaiṣye snaiṣyāvahe snaiṣyāmahe
Secondsnaiṣyase snaiṣyethe snaiṣyadhve
Thirdsnaiṣyate snaiṣyete snaiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsnātāsmi snātāsvaḥ snātāsmaḥ
Secondsnātāsi snātāsthaḥ snātāstha
Thirdsnātā snātārau snātāraḥ


Perfect

ActiveSingularDualPlural
Firstsasnau sasniva sasnima
Secondsasnitha sasnātha sasnathuḥ sasna
Thirdsasnau sasnatuḥ sasnuḥ


MiddleSingularDualPlural
Firstsasne sasnivahe sasnimahe
Secondsasniṣe sasnāthe sasnidhve
Thirdsasne sasnāte sasnire


Benedictive

ActiveSingularDualPlural
Firstsnīyāsam snīyāsva snīyāsma
Secondsnīyāḥ snīyāstam snīyāsta
Thirdsnīyāt snīyāstām snīyāsuḥ

Participles

Past Passive Participle
snīta m. n. snītā f.

Past Active Participle
snītavat m. n. snītavatī f.

Present Active Participle
snāyat m. n. snāyantī f.

Present Middle Participle
snāyamāna m. n. snāyamānā f.

Present Passive Participle
snīyamāna m. n. snīyamānā f.

Future Active Participle
snaiṣyat m. n. snaiṣyantī f.

Future Middle Participle
snaiṣyamāṇa m. n. snaiṣyamāṇā f.

Future Passive Participle
snātavya m. n. snātavyā f.

Future Passive Participle
sneya m. n. sneyā f.

Future Passive Participle
snāyanīya m. n. snāyanīyā f.

Perfect Active Participle
sasnivas m. n. sasnuṣī f.

Perfect Middle Participle
sasnāna m. n. sasnānā f.

Indeclinable forms

Infinitive
snātum

Absolutive
snītvā

Absolutive
-snīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria