Declension table of ?snītavat

Deva

MasculineSingularDualPlural
Nominativesnītavān snītavantau snītavantaḥ
Vocativesnītavan snītavantau snītavantaḥ
Accusativesnītavantam snītavantau snītavataḥ
Instrumentalsnītavatā snītavadbhyām snītavadbhiḥ
Dativesnītavate snītavadbhyām snītavadbhyaḥ
Ablativesnītavataḥ snītavadbhyām snītavadbhyaḥ
Genitivesnītavataḥ snītavatoḥ snītavatām
Locativesnītavati snītavatoḥ snītavatsu

Compound snītavat -

Adverb -snītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria