Declension table of ?snaiṣyat

Deva

NeuterSingularDualPlural
Nominativesnaiṣyat snaiṣyantī snaiṣyatī snaiṣyanti
Vocativesnaiṣyat snaiṣyantī snaiṣyatī snaiṣyanti
Accusativesnaiṣyat snaiṣyantī snaiṣyatī snaiṣyanti
Instrumentalsnaiṣyatā snaiṣyadbhyām snaiṣyadbhiḥ
Dativesnaiṣyate snaiṣyadbhyām snaiṣyadbhyaḥ
Ablativesnaiṣyataḥ snaiṣyadbhyām snaiṣyadbhyaḥ
Genitivesnaiṣyataḥ snaiṣyatoḥ snaiṣyatām
Locativesnaiṣyati snaiṣyatoḥ snaiṣyatsu

Adverb -snaiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria