Declension table of ?snaiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesnaiṣyamāṇā snaiṣyamāṇe snaiṣyamāṇāḥ
Vocativesnaiṣyamāṇe snaiṣyamāṇe snaiṣyamāṇāḥ
Accusativesnaiṣyamāṇām snaiṣyamāṇe snaiṣyamāṇāḥ
Instrumentalsnaiṣyamāṇayā snaiṣyamāṇābhyām snaiṣyamāṇābhiḥ
Dativesnaiṣyamāṇāyai snaiṣyamāṇābhyām snaiṣyamāṇābhyaḥ
Ablativesnaiṣyamāṇāyāḥ snaiṣyamāṇābhyām snaiṣyamāṇābhyaḥ
Genitivesnaiṣyamāṇāyāḥ snaiṣyamāṇayoḥ snaiṣyamāṇānām
Locativesnaiṣyamāṇāyām snaiṣyamāṇayoḥ snaiṣyamāṇāsu

Adverb -snaiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria