Declension table of ?snaiṣyat

Deva

MasculineSingularDualPlural
Nominativesnaiṣyan snaiṣyantau snaiṣyantaḥ
Vocativesnaiṣyan snaiṣyantau snaiṣyantaḥ
Accusativesnaiṣyantam snaiṣyantau snaiṣyataḥ
Instrumentalsnaiṣyatā snaiṣyadbhyām snaiṣyadbhiḥ
Dativesnaiṣyate snaiṣyadbhyām snaiṣyadbhyaḥ
Ablativesnaiṣyataḥ snaiṣyadbhyām snaiṣyadbhyaḥ
Genitivesnaiṣyataḥ snaiṣyatoḥ snaiṣyatām
Locativesnaiṣyati snaiṣyatoḥ snaiṣyatsu

Compound snaiṣyat -

Adverb -snaiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria