Declension table of ?snaiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesnaiṣyamāṇaḥ snaiṣyamāṇau snaiṣyamāṇāḥ
Vocativesnaiṣyamāṇa snaiṣyamāṇau snaiṣyamāṇāḥ
Accusativesnaiṣyamāṇam snaiṣyamāṇau snaiṣyamāṇān
Instrumentalsnaiṣyamāṇena snaiṣyamāṇābhyām snaiṣyamāṇaiḥ snaiṣyamāṇebhiḥ
Dativesnaiṣyamāṇāya snaiṣyamāṇābhyām snaiṣyamāṇebhyaḥ
Ablativesnaiṣyamāṇāt snaiṣyamāṇābhyām snaiṣyamāṇebhyaḥ
Genitivesnaiṣyamāṇasya snaiṣyamāṇayoḥ snaiṣyamāṇānām
Locativesnaiṣyamāṇe snaiṣyamāṇayoḥ snaiṣyamāṇeṣu

Compound snaiṣyamāṇa -

Adverb -snaiṣyamāṇam -snaiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria