Declension table of ?snītavatī

Deva

FeminineSingularDualPlural
Nominativesnītavatī snītavatyau snītavatyaḥ
Vocativesnītavati snītavatyau snītavatyaḥ
Accusativesnītavatīm snītavatyau snītavatīḥ
Instrumentalsnītavatyā snītavatībhyām snītavatībhiḥ
Dativesnītavatyai snītavatībhyām snītavatībhyaḥ
Ablativesnītavatyāḥ snītavatībhyām snītavatībhyaḥ
Genitivesnītavatyāḥ snītavatyoḥ snītavatīnām
Locativesnītavatyām snītavatyoḥ snītavatīṣu

Compound snītavati - snītavatī -

Adverb -snītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria