Conjugation tables of ?saj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsajāmi sajāvaḥ sajāmaḥ
Secondsajasi sajathaḥ sajatha
Thirdsajati sajataḥ sajanti


MiddleSingularDualPlural
Firstsaje sajāvahe sajāmahe
Secondsajase sajethe sajadhve
Thirdsajate sajete sajante


PassiveSingularDualPlural
Firstsajye sajyāvahe sajyāmahe
Secondsajyase sajyethe sajyadhve
Thirdsajyate sajyete sajyante


Imperfect

ActiveSingularDualPlural
Firstasajam asajāva asajāma
Secondasajaḥ asajatam asajata
Thirdasajat asajatām asajan


MiddleSingularDualPlural
Firstasaje asajāvahi asajāmahi
Secondasajathāḥ asajethām asajadhvam
Thirdasajata asajetām asajanta


PassiveSingularDualPlural
Firstasajye asajyāvahi asajyāmahi
Secondasajyathāḥ asajyethām asajyadhvam
Thirdasajyata asajyetām asajyanta


Optative

ActiveSingularDualPlural
Firstsajeyam sajeva sajema
Secondsajeḥ sajetam sajeta
Thirdsajet sajetām sajeyuḥ


MiddleSingularDualPlural
Firstsajeya sajevahi sajemahi
Secondsajethāḥ sajeyāthām sajedhvam
Thirdsajeta sajeyātām sajeran


PassiveSingularDualPlural
Firstsajyeya sajyevahi sajyemahi
Secondsajyethāḥ sajyeyāthām sajyedhvam
Thirdsajyeta sajyeyātām sajyeran


Imperative

ActiveSingularDualPlural
Firstsajāni sajāva sajāma
Secondsaja sajatam sajata
Thirdsajatu sajatām sajantu


MiddleSingularDualPlural
Firstsajai sajāvahai sajāmahai
Secondsajasva sajethām sajadhvam
Thirdsajatām sajetām sajantām


PassiveSingularDualPlural
Firstsajyai sajyāvahai sajyāmahai
Secondsajyasva sajyethām sajyadhvam
Thirdsajyatām sajyetām sajyantām


Future

ActiveSingularDualPlural
Firstsajiṣyāmi sajiṣyāvaḥ sajiṣyāmaḥ
Secondsajiṣyasi sajiṣyathaḥ sajiṣyatha
Thirdsajiṣyati sajiṣyataḥ sajiṣyanti


MiddleSingularDualPlural
Firstsajiṣye sajiṣyāvahe sajiṣyāmahe
Secondsajiṣyase sajiṣyethe sajiṣyadhve
Thirdsajiṣyate sajiṣyete sajiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsajitāsmi sajitāsvaḥ sajitāsmaḥ
Secondsajitāsi sajitāsthaḥ sajitāstha
Thirdsajitā sajitārau sajitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasāja sasaja sejiva sejima
Secondsejitha sasaktha sejathuḥ seja
Thirdsasāja sejatuḥ sejuḥ


MiddleSingularDualPlural
Firstseje sejivahe sejimahe
Secondsejiṣe sejāthe sejidhve
Thirdseje sejāte sejire


Benedictive

ActiveSingularDualPlural
Firstsajyāsam sajyāsva sajyāsma
Secondsajyāḥ sajyāstam sajyāsta
Thirdsajyāt sajyāstām sajyāsuḥ

Participles

Past Passive Participle
sakta m. n. saktā f.

Past Active Participle
saktavat m. n. saktavatī f.

Present Active Participle
sajat m. n. sajantī f.

Present Middle Participle
sajamāna m. n. sajamānā f.

Present Passive Participle
sajyamāna m. n. sajyamānā f.

Future Active Participle
sajiṣyat m. n. sajiṣyantī f.

Future Middle Participle
sajiṣyamāṇa m. n. sajiṣyamāṇā f.

Future Passive Participle
sajitavya m. n. sajitavyā f.

Future Passive Participle
sāgya m. n. sāgyā f.

Future Passive Participle
sajanīya m. n. sajanīyā f.

Perfect Active Participle
sejivas m. n. sejuṣī f.

Perfect Middle Participle
sejāna m. n. sejānā f.

Indeclinable forms

Infinitive
sajitum

Absolutive
saktvā

Absolutive
-sajya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria