Declension table of ?sajiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesajiṣyamāṇam sajiṣyamāṇe sajiṣyamāṇāni
Vocativesajiṣyamāṇa sajiṣyamāṇe sajiṣyamāṇāni
Accusativesajiṣyamāṇam sajiṣyamāṇe sajiṣyamāṇāni
Instrumentalsajiṣyamāṇena sajiṣyamāṇābhyām sajiṣyamāṇaiḥ
Dativesajiṣyamāṇāya sajiṣyamāṇābhyām sajiṣyamāṇebhyaḥ
Ablativesajiṣyamāṇāt sajiṣyamāṇābhyām sajiṣyamāṇebhyaḥ
Genitivesajiṣyamāṇasya sajiṣyamāṇayoḥ sajiṣyamāṇānām
Locativesajiṣyamāṇe sajiṣyamāṇayoḥ sajiṣyamāṇeṣu

Compound sajiṣyamāṇa -

Adverb -sajiṣyamāṇam -sajiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria