Declension table of ?sajiṣyat

Deva

MasculineSingularDualPlural
Nominativesajiṣyan sajiṣyantau sajiṣyantaḥ
Vocativesajiṣyan sajiṣyantau sajiṣyantaḥ
Accusativesajiṣyantam sajiṣyantau sajiṣyataḥ
Instrumentalsajiṣyatā sajiṣyadbhyām sajiṣyadbhiḥ
Dativesajiṣyate sajiṣyadbhyām sajiṣyadbhyaḥ
Ablativesajiṣyataḥ sajiṣyadbhyām sajiṣyadbhyaḥ
Genitivesajiṣyataḥ sajiṣyatoḥ sajiṣyatām
Locativesajiṣyati sajiṣyatoḥ sajiṣyatsu

Compound sajiṣyat -

Adverb -sajiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria