Declension table of ?saktavat

Deva

MasculineSingularDualPlural
Nominativesaktavān saktavantau saktavantaḥ
Vocativesaktavan saktavantau saktavantaḥ
Accusativesaktavantam saktavantau saktavataḥ
Instrumentalsaktavatā saktavadbhyām saktavadbhiḥ
Dativesaktavate saktavadbhyām saktavadbhyaḥ
Ablativesaktavataḥ saktavadbhyām saktavadbhyaḥ
Genitivesaktavataḥ saktavatoḥ saktavatām
Locativesaktavati saktavatoḥ saktavatsu

Compound saktavat -

Adverb -saktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria