Declension table of ?sāgya

Deva

MasculineSingularDualPlural
Nominativesāgyaḥ sāgyau sāgyāḥ
Vocativesāgya sāgyau sāgyāḥ
Accusativesāgyam sāgyau sāgyān
Instrumentalsāgyena sāgyābhyām sāgyaiḥ sāgyebhiḥ
Dativesāgyāya sāgyābhyām sāgyebhyaḥ
Ablativesāgyāt sāgyābhyām sāgyebhyaḥ
Genitivesāgyasya sāgyayoḥ sāgyānām
Locativesāgye sāgyayoḥ sāgyeṣu

Compound sāgya -

Adverb -sāgyam -sāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria