तिङन्तावली ?सज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसजति सजतः सजन्ति
मध्यमसजसि सजथः सजथ
उत्तमसजामि सजावः सजामः


आत्मनेपदेएकद्विबहु
प्रथमसजते सजेते सजन्ते
मध्यमसजसे सजेथे सजध्वे
उत्तमसजे सजावहे सजामहे


कर्मणिएकद्विबहु
प्रथमसज्यते सज्येते सज्यन्ते
मध्यमसज्यसे सज्येथे सज्यध्वे
उत्तमसज्ये सज्यावहे सज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसजत् असजताम् असजन्
मध्यमअसजः असजतम् असजत
उत्तमअसजम् असजाव असजाम


आत्मनेपदेएकद्विबहु
प्रथमअसजत असजेताम् असजन्त
मध्यमअसजथाः असजेथाम् असजध्वम्
उत्तमअसजे असजावहि असजामहि


कर्मणिएकद्विबहु
प्रथमअसज्यत असज्येताम् असज्यन्त
मध्यमअसज्यथाः असज्येथाम् असज्यध्वम्
उत्तमअसज्ये असज्यावहि असज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसजेत् सजेताम् सजेयुः
मध्यमसजेः सजेतम् सजेत
उत्तमसजेयम् सजेव सजेम


आत्मनेपदेएकद्विबहु
प्रथमसजेत सजेयाताम् सजेरन्
मध्यमसजेथाः सजेयाथाम् सजेध्वम्
उत्तमसजेय सजेवहि सजेमहि


कर्मणिएकद्विबहु
प्रथमसज्येत सज्येयाताम् सज्येरन्
मध्यमसज्येथाः सज्येयाथाम् सज्येध्वम्
उत्तमसज्येय सज्येवहि सज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसजतु सजताम् सजन्तु
मध्यमसज सजतम् सजत
उत्तमसजानि सजाव सजाम


आत्मनेपदेएकद्विबहु
प्रथमसजताम् सजेताम् सजन्ताम्
मध्यमसजस्व सजेथाम् सजध्वम्
उत्तमसजै सजावहै सजामहै


कर्मणिएकद्विबहु
प्रथमसज्यताम् सज्येताम् सज्यन्ताम्
मध्यमसज्यस्व सज्येथाम् सज्यध्वम्
उत्तमसज्यै सज्यावहै सज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसजिष्यति सजिष्यतः सजिष्यन्ति
मध्यमसजिष्यसि सजिष्यथः सजिष्यथ
उत्तमसजिष्यामि सजिष्यावः सजिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसजिष्यते सजिष्येते सजिष्यन्ते
मध्यमसजिष्यसे सजिष्येथे सजिष्यध्वे
उत्तमसजिष्ये सजिष्यावहे सजिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसजिता सजितारौ सजितारः
मध्यमसजितासि सजितास्थः सजितास्थ
उत्तमसजितास्मि सजितास्वः सजितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससाज सेजतुः सेजुः
मध्यमसेजिथ ससक्थ सेजथुः सेज
उत्तमससाज ससज सेजिव सेजिम


आत्मनेपदेएकद्विबहु
प्रथमसेजे सेजाते सेजिरे
मध्यमसेजिषे सेजाथे सेजिध्वे
उत्तमसेजे सेजिवहे सेजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसज्यात् सज्यास्ताम् सज्यासुः
मध्यमसज्याः सज्यास्तम् सज्यास्त
उत्तमसज्यासम् सज्यास्व सज्यास्म

कृदन्त

क्त
सक्त m. n. सक्ता f.

क्तवतु
सक्तवत् m. n. सक्तवती f.

शतृ
सजत् m. n. सजन्ती f.

शानच्
सजमान m. n. सजमाना f.

शानच् कर्मणि
सज्यमान m. n. सज्यमाना f.

लुडादेश पर
सजिष्यत् m. n. सजिष्यन्ती f.

लुडादेश आत्म
सजिष्यमाण m. n. सजिष्यमाणा f.

तव्य
सजितव्य m. n. सजितव्या f.

यत्
साग्य m. n. साग्या f.

अनीयर्
सजनीय m. n. सजनीया f.

लिडादेश पर
सेजिवस् m. n. सेजुषी f.

लिडादेश आत्म
सेजान m. n. सेजाना f.

अव्यय

तुमुन्
सजितुम्

क्त्वा
सक्त्वा

ल्यप्
॰सज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria