Declension table of ?sajitavya

Deva

MasculineSingularDualPlural
Nominativesajitavyaḥ sajitavyau sajitavyāḥ
Vocativesajitavya sajitavyau sajitavyāḥ
Accusativesajitavyam sajitavyau sajitavyān
Instrumentalsajitavyena sajitavyābhyām sajitavyaiḥ sajitavyebhiḥ
Dativesajitavyāya sajitavyābhyām sajitavyebhyaḥ
Ablativesajitavyāt sajitavyābhyām sajitavyebhyaḥ
Genitivesajitavyasya sajitavyayoḥ sajitavyānām
Locativesajitavye sajitavyayoḥ sajitavyeṣu

Compound sajitavya -

Adverb -sajitavyam -sajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria