Conjugation tables of ?sai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsāyāmi sāyāvaḥ sāyāmaḥ
Secondsāyasi sāyathaḥ sāyatha
Thirdsāyati sāyataḥ sāyanti


MiddleSingularDualPlural
Firstsāye sāyāvahe sāyāmahe
Secondsāyase sāyethe sāyadhve
Thirdsāyate sāyete sāyante


PassiveSingularDualPlural
Firstsīye sīyāvahe sīyāmahe
Secondsīyase sīyethe sīyadhve
Thirdsīyate sīyete sīyante


Imperfect

ActiveSingularDualPlural
Firstasāyam asāyāva asāyāma
Secondasāyaḥ asāyatam asāyata
Thirdasāyat asāyatām asāyan


MiddleSingularDualPlural
Firstasāye asāyāvahi asāyāmahi
Secondasāyathāḥ asāyethām asāyadhvam
Thirdasāyata asāyetām asāyanta


PassiveSingularDualPlural
Firstasīye asīyāvahi asīyāmahi
Secondasīyathāḥ asīyethām asīyadhvam
Thirdasīyata asīyetām asīyanta


Optative

ActiveSingularDualPlural
Firstsāyeyam sāyeva sāyema
Secondsāyeḥ sāyetam sāyeta
Thirdsāyet sāyetām sāyeyuḥ


MiddleSingularDualPlural
Firstsāyeya sāyevahi sāyemahi
Secondsāyethāḥ sāyeyāthām sāyedhvam
Thirdsāyeta sāyeyātām sāyeran


PassiveSingularDualPlural
Firstsīyeya sīyevahi sīyemahi
Secondsīyethāḥ sīyeyāthām sīyedhvam
Thirdsīyeta sīyeyātām sīyeran


Imperative

ActiveSingularDualPlural
Firstsāyāni sāyāva sāyāma
Secondsāya sāyatam sāyata
Thirdsāyatu sāyatām sāyantu


MiddleSingularDualPlural
Firstsāyai sāyāvahai sāyāmahai
Secondsāyasva sāyethām sāyadhvam
Thirdsāyatām sāyetām sāyantām


PassiveSingularDualPlural
Firstsīyai sīyāvahai sīyāmahai
Secondsīyasva sīyethām sīyadhvam
Thirdsīyatām sīyetām sīyantām


Future

ActiveSingularDualPlural
Firstsaiṣyāmi saiṣyāvaḥ saiṣyāmaḥ
Secondsaiṣyasi saiṣyathaḥ saiṣyatha
Thirdsaiṣyati saiṣyataḥ saiṣyanti


MiddleSingularDualPlural
Firstsaiṣye saiṣyāvahe saiṣyāmahe
Secondsaiṣyase saiṣyethe saiṣyadhve
Thirdsaiṣyate saiṣyete saiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsātāsmi sātāsvaḥ sātāsmaḥ
Secondsātāsi sātāsthaḥ sātāstha
Thirdsātā sātārau sātāraḥ


Perfect

ActiveSingularDualPlural
Firstsasau sasiva sasima
Secondsasitha sasātha sasathuḥ sasa
Thirdsasau sasatuḥ sasuḥ


MiddleSingularDualPlural
Firstsase sasivahe sasimahe
Secondsasiṣe sasāthe sasidhve
Thirdsase sasāte sasire


Benedictive

ActiveSingularDualPlural
Firstsīyāsam sīyāsva sīyāsma
Secondsīyāḥ sīyāstam sīyāsta
Thirdsīyāt sīyāstām sīyāsuḥ

Participles

Past Passive Participle
sīta m. n. sītā f.

Past Active Participle
sītavat m. n. sītavatī f.

Present Active Participle
sāyat m. n. sāyantī f.

Present Middle Participle
sāyamāna m. n. sāyamānā f.

Present Passive Participle
sīyamāna m. n. sīyamānā f.

Future Active Participle
saiṣyat m. n. saiṣyantī f.

Future Middle Participle
saiṣyamāṇa m. n. saiṣyamāṇā f.

Future Passive Participle
sātavya m. n. sātavyā f.

Future Passive Participle
seya m. n. seyā f.

Future Passive Participle
sāyanīya m. n. sāyanīyā f.

Perfect Active Participle
sasivas m. n. sasuṣī f.

Perfect Middle Participle
sasāna m. n. sasānā f.

Indeclinable forms

Infinitive
sātum

Absolutive
sītvā

Absolutive
-sīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria