Declension table of ?saiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaiṣyamāṇā saiṣyamāṇe saiṣyamāṇāḥ
Vocativesaiṣyamāṇe saiṣyamāṇe saiṣyamāṇāḥ
Accusativesaiṣyamāṇām saiṣyamāṇe saiṣyamāṇāḥ
Instrumentalsaiṣyamāṇayā saiṣyamāṇābhyām saiṣyamāṇābhiḥ
Dativesaiṣyamāṇāyai saiṣyamāṇābhyām saiṣyamāṇābhyaḥ
Ablativesaiṣyamāṇāyāḥ saiṣyamāṇābhyām saiṣyamāṇābhyaḥ
Genitivesaiṣyamāṇāyāḥ saiṣyamāṇayoḥ saiṣyamāṇānām
Locativesaiṣyamāṇāyām saiṣyamāṇayoḥ saiṣyamāṇāsu

Adverb -saiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria