Declension table of ?sāyantī

Deva

FeminineSingularDualPlural
Nominativesāyantī sāyantyau sāyantyaḥ
Vocativesāyanti sāyantyau sāyantyaḥ
Accusativesāyantīm sāyantyau sāyantīḥ
Instrumentalsāyantyā sāyantībhyām sāyantībhiḥ
Dativesāyantyai sāyantībhyām sāyantībhyaḥ
Ablativesāyantyāḥ sāyantībhyām sāyantībhyaḥ
Genitivesāyantyāḥ sāyantyoḥ sāyantīnām
Locativesāyantyām sāyantyoḥ sāyantīṣu

Compound sāyanti - sāyantī -

Adverb -sāyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria