Declension table of ?sasivas

Deva

NeuterSingularDualPlural
Nominativesasivat sasuṣī sasivāṃsi
Vocativesasivat sasuṣī sasivāṃsi
Accusativesasivat sasuṣī sasivāṃsi
Instrumentalsasuṣā sasivadbhyām sasivadbhiḥ
Dativesasuṣe sasivadbhyām sasivadbhyaḥ
Ablativesasuṣaḥ sasivadbhyām sasivadbhyaḥ
Genitivesasuṣaḥ sasuṣoḥ sasuṣām
Locativesasuṣi sasuṣoḥ sasivatsu

Compound sasivat -

Adverb -sasivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria