Declension table of ?sītavat

Deva

NeuterSingularDualPlural
Nominativesītavat sītavantī sītavatī sītavanti
Vocativesītavat sītavantī sītavatī sītavanti
Accusativesītavat sītavantī sītavatī sītavanti
Instrumentalsītavatā sītavadbhyām sītavadbhiḥ
Dativesītavate sītavadbhyām sītavadbhyaḥ
Ablativesītavataḥ sītavadbhyām sītavadbhyaḥ
Genitivesītavataḥ sītavatoḥ sītavatām
Locativesītavati sītavatoḥ sītavatsu

Adverb -sītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria