Declension table of ?sītavatī

Deva

FeminineSingularDualPlural
Nominativesītavatī sītavatyau sītavatyaḥ
Vocativesītavati sītavatyau sītavatyaḥ
Accusativesītavatīm sītavatyau sītavatīḥ
Instrumentalsītavatyā sītavatībhyām sītavatībhiḥ
Dativesītavatyai sītavatībhyām sītavatībhyaḥ
Ablativesītavatyāḥ sītavatībhyām sītavatībhyaḥ
Genitivesītavatyāḥ sītavatyoḥ sītavatīnām
Locativesītavatyām sītavatyoḥ sītavatīṣu

Compound sītavati - sītavatī -

Adverb -sītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria