Declension table of ?saiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesaiṣyamāṇaḥ saiṣyamāṇau saiṣyamāṇāḥ
Vocativesaiṣyamāṇa saiṣyamāṇau saiṣyamāṇāḥ
Accusativesaiṣyamāṇam saiṣyamāṇau saiṣyamāṇān
Instrumentalsaiṣyamāṇena saiṣyamāṇābhyām saiṣyamāṇaiḥ saiṣyamāṇebhiḥ
Dativesaiṣyamāṇāya saiṣyamāṇābhyām saiṣyamāṇebhyaḥ
Ablativesaiṣyamāṇāt saiṣyamāṇābhyām saiṣyamāṇebhyaḥ
Genitivesaiṣyamāṇasya saiṣyamāṇayoḥ saiṣyamāṇānām
Locativesaiṣyamāṇe saiṣyamāṇayoḥ saiṣyamāṇeṣu

Compound saiṣyamāṇa -

Adverb -saiṣyamāṇam -saiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria