Conjugation tables of sṛ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsisarmi sisṛvaḥ sisṛmaḥ
Secondsisarṣi sisṛthaḥ sisṛtha
Thirdsisarti sisṛtaḥ sisrati


PassiveSingularDualPlural
Firstsriye sriyāvahe sriyāmahe
Secondsriyase sriyethe sriyadhve
Thirdsriyate sriyete sriyante


Imperfect

ActiveSingularDualPlural
Firstasisaram asisṛva asisṛma
Secondasisaḥ asisṛtam asisṛta
Thirdasisaḥ asisṛtām asisaruḥ


PassiveSingularDualPlural
Firstasriye asriyāvahi asriyāmahi
Secondasriyathāḥ asriyethām asriyadhvam
Thirdasriyata asriyetām asriyanta


Optative

ActiveSingularDualPlural
Firstsisṛyām sisṛyāva sisṛyāma
Secondsisṛyāḥ sisṛyātam sisṛyāta
Thirdsisṛyāt sisṛyātām sisṛyuḥ


PassiveSingularDualPlural
Firstsriyeya sriyevahi sriyemahi
Secondsriyethāḥ sriyeyāthām sriyedhvam
Thirdsriyeta sriyeyātām sriyeran


Imperative

ActiveSingularDualPlural
Firstsisarāṇi sisarāva sisarāma
Secondsisṛhi sisṛtam sisṛta
Thirdsisartu sisṛtām sisratu


PassiveSingularDualPlural
Firstsriyai sriyāvahai sriyāmahai
Secondsriyasva sriyethām sriyadhvam
Thirdsriyatām sriyetām sriyantām


Future

ActiveSingularDualPlural
Firstsariṣyāmi sariṣyāvaḥ sariṣyāmaḥ
Secondsariṣyasi sariṣyathaḥ sariṣyatha
Thirdsariṣyati sariṣyataḥ sariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsartāsmi sartāsvaḥ sartāsmaḥ
Secondsartāsi sartāsthaḥ sartāstha
Thirdsartā sartārau sartāraḥ


Perfect

ActiveSingularDualPlural
Firstsasāra sasara sasṛva sasṛma
Secondsasartha sasrathuḥ sasra
Thirdsasāra sasratuḥ sasruḥ


Benedictive

ActiveSingularDualPlural
Firstsriyāsam sriyāsva sriyāsma
Secondsriyāḥ sriyāstam sriyāsta
Thirdsriyāt sriyāstām sriyāsuḥ

Participles

Past Passive Participle
sṛta m. n. sṛtā f.

Past Active Participle
sṛtavat m. n. sṛtavatī f.

Present Active Participle
sisrat m. n. sisratī f.

Present Passive Participle
sriyamāṇa m. n. sriyamāṇā f.

Future Active Participle
sariṣyat m. n. sariṣyantī f.

Future Passive Participle
sartavya m. n. sartavyā f.

Future Passive Participle
sārya m. n. sāryā f.

Future Passive Participle
saraṇīya m. n. saraṇīyā f.

Perfect Active Participle
sasṛvas m. n. sasruṣī f.

Indeclinable forms

Infinitive
sartum

Absolutive
sṛtvā

Absolutive
-sṛtya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsārayāmi sārayāvaḥ sārayāmaḥ
Secondsārayasi sārayathaḥ sārayatha
Thirdsārayati sārayataḥ sārayanti


MiddleSingularDualPlural
Firstsāraye sārayāvahe sārayāmahe
Secondsārayase sārayethe sārayadhve
Thirdsārayate sārayete sārayante


PassiveSingularDualPlural
Firstsārye sāryāvahe sāryāmahe
Secondsāryase sāryethe sāryadhve
Thirdsāryate sāryete sāryante


Imperfect

ActiveSingularDualPlural
Firstasārayam asārayāva asārayāma
Secondasārayaḥ asārayatam asārayata
Thirdasārayat asārayatām asārayan


MiddleSingularDualPlural
Firstasāraye asārayāvahi asārayāmahi
Secondasārayathāḥ asārayethām asārayadhvam
Thirdasārayata asārayetām asārayanta


PassiveSingularDualPlural
Firstasārye asāryāvahi asāryāmahi
Secondasāryathāḥ asāryethām asāryadhvam
Thirdasāryata asāryetām asāryanta


Optative

ActiveSingularDualPlural
Firstsārayeyam sārayeva sārayema
Secondsārayeḥ sārayetam sārayeta
Thirdsārayet sārayetām sārayeyuḥ


MiddleSingularDualPlural
Firstsārayeya sārayevahi sārayemahi
Secondsārayethāḥ sārayeyāthām sārayedhvam
Thirdsārayeta sārayeyātām sārayeran


PassiveSingularDualPlural
Firstsāryeya sāryevahi sāryemahi
Secondsāryethāḥ sāryeyāthām sāryedhvam
Thirdsāryeta sāryeyātām sāryeran


Imperative

ActiveSingularDualPlural
Firstsārayāṇi sārayāva sārayāma
Secondsāraya sārayatam sārayata
Thirdsārayatu sārayatām sārayantu


MiddleSingularDualPlural
Firstsārayai sārayāvahai sārayāmahai
Secondsārayasva sārayethām sārayadhvam
Thirdsārayatām sārayetām sārayantām


PassiveSingularDualPlural
Firstsāryai sāryāvahai sāryāmahai
Secondsāryasva sāryethām sāryadhvam
Thirdsāryatām sāryetām sāryantām


Future

ActiveSingularDualPlural
Firstsārayiṣyāmi sārayiṣyāvaḥ sārayiṣyāmaḥ
Secondsārayiṣyasi sārayiṣyathaḥ sārayiṣyatha
Thirdsārayiṣyati sārayiṣyataḥ sārayiṣyanti


MiddleSingularDualPlural
Firstsārayiṣye sārayiṣyāvahe sārayiṣyāmahe
Secondsārayiṣyase sārayiṣyethe sārayiṣyadhve
Thirdsārayiṣyate sārayiṣyete sārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsārayitāsmi sārayitāsvaḥ sārayitāsmaḥ
Secondsārayitāsi sārayitāsthaḥ sārayitāstha
Thirdsārayitā sārayitārau sārayitāraḥ

Participles

Past Passive Participle
sārita m. n. sāritā f.

Past Active Participle
sāritavat m. n. sāritavatī f.

Present Active Participle
sārayat m. n. sārayantī f.

Present Middle Participle
sārayamāṇa m. n. sārayamāṇā f.

Present Passive Participle
sāryamāṇa m. n. sāryamāṇā f.

Future Active Participle
sārayiṣyat m. n. sārayiṣyantī f.

Future Middle Participle
sārayiṣyamāṇa m. n. sārayiṣyamāṇā f.

Future Passive Participle
sārya m. n. sāryā f.

Future Passive Participle
sāraṇīya m. n. sāraṇīyā f.

Future Passive Participle
sārayitavya m. n. sārayitavyā f.

Indeclinable forms

Infinitive
sārayitum

Absolutive
sārayitvā

Absolutive
-sārya

Periphrastic Perfect
sārayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria