Declension table of ?sāryamāṇa

Deva

NeuterSingularDualPlural
Nominativesāryamāṇam sāryamāṇe sāryamāṇāni
Vocativesāryamāṇa sāryamāṇe sāryamāṇāni
Accusativesāryamāṇam sāryamāṇe sāryamāṇāni
Instrumentalsāryamāṇena sāryamāṇābhyām sāryamāṇaiḥ
Dativesāryamāṇāya sāryamāṇābhyām sāryamāṇebhyaḥ
Ablativesāryamāṇāt sāryamāṇābhyām sāryamāṇebhyaḥ
Genitivesāryamāṇasya sāryamāṇayoḥ sāryamāṇānām
Locativesāryamāṇe sāryamāṇayoḥ sāryamāṇeṣu

Compound sāryamāṇa -

Adverb -sāryamāṇam -sāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria