तिङन्तावली
सृ
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिसर्ति
सिसृतः
सिस्रति
मध्यम
सिसर्षि
सिसृथः
सिसृथ
उत्तम
सिसर्मि
सिसृवः
सिसृमः
कर्मणि
एक
द्वि
बहु
प्रथम
स्रियते
स्रियेते
स्रियन्ते
मध्यम
स्रियसे
स्रियेथे
स्रियध्वे
उत्तम
स्रिये
स्रियावहे
स्रियामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असिसः
असिसृताम्
असिस्रुः
मध्यम
असिसः
असिसृतम्
असिसृत
उत्तम
असिसरम्
असिसृव
असिसृम
कर्मणि
एक
द्वि
बहु
प्रथम
अस्रियत
अस्रियेताम्
अस्रियन्त
मध्यम
अस्रियथाः
अस्रियेथाम्
अस्रियध्वम्
उत्तम
अस्रिये
अस्रियावहि
अस्रियामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिसृयात्
सिसृयाताम्
सिसृयुः
मध्यम
सिसृयाः
सिसृयातम्
सिसृयात
उत्तम
सिसृयाम्
सिसृयाव
सिसृयाम
कर्मणि
एक
द्वि
बहु
प्रथम
स्रियेत
स्रियेयाताम्
स्रियेरन्
मध्यम
स्रियेथाः
स्रियेयाथाम्
स्रियेध्वम्
उत्तम
स्रियेय
स्रियेवहि
स्रियेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सिसर्तु
सिसृताम्
सिस्रतु
मध्यम
सिसृहि
सिसृतम्
सिसृत
उत्तम
सिसराणि
सिसराव
सिसराम
कर्मणि
एक
द्वि
बहु
प्रथम
स्रियताम्
स्रियेताम्
स्रियन्ताम्
मध्यम
स्रियस्व
स्रियेथाम्
स्रियध्वम्
उत्तम
स्रियै
स्रियावहै
स्रियामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सरिष्यति
सरिष्यतः
सरिष्यन्ति
मध्यम
सरिष्यसि
सरिष्यथः
सरिष्यथ
उत्तम
सरिष्यामि
सरिष्यावः
सरिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सर्ता
सर्तारौ
सर्तारः
मध्यम
सर्तासि
सर्तास्थः
सर्तास्थ
उत्तम
सर्तास्मि
सर्तास्वः
सर्तास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ससार
सस्रतुः
सस्रुः
मध्यम
ससर्थ
सस्रथुः
सस्र
उत्तम
ससार
ससर
ससृव
ससृम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्रियात्
स्रियास्ताम्
स्रियासुः
मध्यम
स्रियाः
स्रियास्तम्
स्रियास्त
उत्तम
स्रियासम्
स्रियास्व
स्रियास्म
कृदन्त
क्त
सृत
m.
n.
सृता
f.
क्तवतु
सृतवत्
m.
n.
सृतवती
f.
शतृ
सिस्रत्
m.
n.
सिस्रती
f.
शानच् कर्मणि
स्रियमाण
m.
n.
स्रियमाणा
f.
लुडादेश पर
सरिष्यत्
m.
n.
सरिष्यन्ती
f.
तव्य
सर्तव्य
m.
n.
सर्तव्या
f.
यत्
सार्य
m.
n.
सार्या
f.
अनीयर्
सरणीय
m.
n.
सरणीया
f.
लिडादेश पर
ससृवस्
m.
n.
सस्रुषी
f.
अव्यय
तुमुन्
सर्तुम्
क्त्वा
सृत्वा
ल्यप्
॰सृत्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सारयति
सारयतः
सारयन्ति
मध्यम
सारयसि
सारयथः
सारयथ
उत्तम
सारयामि
सारयावः
सारयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सारयते
सारयेते
सारयन्ते
मध्यम
सारयसे
सारयेथे
सारयध्वे
उत्तम
सारये
सारयावहे
सारयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
सार्यते
सार्येते
सार्यन्ते
मध्यम
सार्यसे
सार्येथे
सार्यध्वे
उत्तम
सार्ये
सार्यावहे
सार्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असारयत्
असारयताम्
असारयन्
मध्यम
असारयः
असारयतम्
असारयत
उत्तम
असारयम्
असारयाव
असारयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
असारयत
असारयेताम्
असारयन्त
मध्यम
असारयथाः
असारयेथाम्
असारयध्वम्
उत्तम
असारये
असारयावहि
असारयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
असार्यत
असार्येताम्
असार्यन्त
मध्यम
असार्यथाः
असार्येथाम्
असार्यध्वम्
उत्तम
असार्ये
असार्यावहि
असार्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सारयेत्
सारयेताम्
सारयेयुः
मध्यम
सारयेः
सारयेतम्
सारयेत
उत्तम
सारयेयम्
सारयेव
सारयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सारयेत
सारयेयाताम्
सारयेरन्
मध्यम
सारयेथाः
सारयेयाथाम्
सारयेध्वम्
उत्तम
सारयेय
सारयेवहि
सारयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
सार्येत
सार्येयाताम्
सार्येरन्
मध्यम
सार्येथाः
सार्येयाथाम्
सार्येध्वम्
उत्तम
सार्येय
सार्येवहि
सार्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सारयतु
सारयताम्
सारयन्तु
मध्यम
सारय
सारयतम्
सारयत
उत्तम
सारयाणि
सारयाव
सारयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सारयताम्
सारयेताम्
सारयन्ताम्
मध्यम
सारयस्व
सारयेथाम्
सारयध्वम्
उत्तम
सारयै
सारयावहै
सारयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
सार्यताम्
सार्येताम्
सार्यन्ताम्
मध्यम
सार्यस्व
सार्येथाम्
सार्यध्वम्
उत्तम
सार्यै
सार्यावहै
सार्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सारयिष्यति
सारयिष्यतः
सारयिष्यन्ति
मध्यम
सारयिष्यसि
सारयिष्यथः
सारयिष्यथ
उत्तम
सारयिष्यामि
सारयिष्यावः
सारयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सारयिष्यते
सारयिष्येते
सारयिष्यन्ते
मध्यम
सारयिष्यसे
सारयिष्येथे
सारयिष्यध्वे
उत्तम
सारयिष्ये
सारयिष्यावहे
सारयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सारयिता
सारयितारौ
सारयितारः
मध्यम
सारयितासि
सारयितास्थः
सारयितास्थ
उत्तम
सारयितास्मि
सारयितास्वः
सारयितास्मः
कृदन्त
क्त
सारित
m.
n.
सारिता
f.
क्तवतु
सारितवत्
m.
n.
सारितवती
f.
शतृ
सारयत्
m.
n.
सारयन्ती
f.
शानच्
सारयमाण
m.
n.
सारयमाणा
f.
शानच् कर्मणि
सार्यमाण
m.
n.
सार्यमाणा
f.
लुडादेश पर
सारयिष्यत्
m.
n.
सारयिष्यन्ती
f.
लुडादेश आत्म
सारयिष्यमाण
m.
n.
सारयिष्यमाणा
f.
यत्
सार्य
m.
n.
सार्या
f.
अनीयर्
सारणीय
m.
n.
सारणीया
f.
तव्य
सारयितव्य
m.
n.
सारयितव्या
f.
अव्यय
तुमुन्
सारयितुम्
क्त्वा
सारयित्वा
ल्यप्
॰सार्य
लिट्
सारयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025