तिङन्तावली सृ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसिसर्ति सिसृतः सिस्रति
मध्यमसिसर्षि सिसृथः सिसृथ
उत्तमसिसर्मि सिसृवः सिसृमः


कर्मणिएकद्विबहु
प्रथमस्रियते स्रियेते स्रियन्ते
मध्यमस्रियसे स्रियेथे स्रियध्वे
उत्तमस्रिये स्रियावहे स्रियामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसिसः असिसृताम् असिसरुः
मध्यमअसिसः असिसृतम् असिसृत
उत्तमअसिसरम् असिसृव असिसृम


कर्मणिएकद्विबहु
प्रथमअस्रियत अस्रियेताम् अस्रियन्त
मध्यमअस्रियथाः अस्रियेथाम् अस्रियध्वम्
उत्तमअस्रिये अस्रियावहि अस्रियामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसिसृयात् सिसृयाताम् सिसृयुः
मध्यमसिसृयाः सिसृयातम् सिसृयात
उत्तमसिसृयाम् सिसृयाव सिसृयाम


कर्मणिएकद्विबहु
प्रथमस्रियेत स्रियेयाताम् स्रियेरन्
मध्यमस्रियेथाः स्रियेयाथाम् स्रियेध्वम्
उत्तमस्रियेय स्रियेवहि स्रियेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसिसर्तु सिसृताम् सिस्रतु
मध्यमसिसृहि सिसृतम् सिसृत
उत्तमसिसराणि सिसराव सिसराम


कर्मणिएकद्विबहु
प्रथमस्रियताम् स्रियेताम् स्रियन्ताम्
मध्यमस्रियस्व स्रियेथाम् स्रियध्वम्
उत्तमस्रियै स्रियावहै स्रियामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसरिष्यति सरिष्यतः सरिष्यन्ति
मध्यमसरिष्यसि सरिष्यथः सरिष्यथ
उत्तमसरिष्यामि सरिष्यावः सरिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमसर्ता सर्तारौ सर्तारः
मध्यमसर्तासि सर्तास्थः सर्तास्थ
उत्तमसर्तास्मि सर्तास्वः सर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससार सस्रतुः सस्रुः
मध्यमससर्थ सस्रथुः सस्र
उत्तमससार ससर ससृव ससृम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्रियात् स्रियास्ताम् स्रियासुः
मध्यमस्रियाः स्रियास्तम् स्रियास्त
उत्तमस्रियासम् स्रियास्व स्रियास्म

कृदन्त

क्त
सृत m. n. सृता f.

क्तवतु
सृतवत् m. n. सृतवती f.

शतृ
सिस्रत् m. n. सिस्रती f.

शानच् कर्मणि
स्रियमाण m. n. स्रियमाणा f.

लुडादेश पर
सरिष्यत् m. n. सरिष्यन्ती f.

तव्य
सर्तव्य m. n. सर्तव्या f.

यत्
सार्य m. n. सार्या f.

अनीयर्
सरणीय m. n. सरणीया f.

लिडादेश पर
ससृवस् m. n. सस्रुषी f.

अव्यय

तुमुन्
सर्तुम्

क्त्वा
सृत्वा

ल्यप्
॰सृत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमसारयति सारयतः सारयन्ति
मध्यमसारयसि सारयथः सारयथ
उत्तमसारयामि सारयावः सारयामः


आत्मनेपदेएकद्विबहु
प्रथमसारयते सारयेते सारयन्ते
मध्यमसारयसे सारयेथे सारयध्वे
उत्तमसारये सारयावहे सारयामहे


कर्मणिएकद्विबहु
प्रथमसार्यते सार्येते सार्यन्ते
मध्यमसार्यसे सार्येथे सार्यध्वे
उत्तमसार्ये सार्यावहे सार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसारयत् असारयताम् असारयन्
मध्यमअसारयः असारयतम् असारयत
उत्तमअसारयम् असारयाव असारयाम


आत्मनेपदेएकद्विबहु
प्रथमअसारयत असारयेताम् असारयन्त
मध्यमअसारयथाः असारयेथाम् असारयध्वम्
उत्तमअसारये असारयावहि असारयामहि


कर्मणिएकद्विबहु
प्रथमअसार्यत असार्येताम् असार्यन्त
मध्यमअसार्यथाः असार्येथाम् असार्यध्वम्
उत्तमअसार्ये असार्यावहि असार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसारयेत् सारयेताम् सारयेयुः
मध्यमसारयेः सारयेतम् सारयेत
उत्तमसारयेयम् सारयेव सारयेम


आत्मनेपदेएकद्विबहु
प्रथमसारयेत सारयेयाताम् सारयेरन्
मध्यमसारयेथाः सारयेयाथाम् सारयेध्वम्
उत्तमसारयेय सारयेवहि सारयेमहि


कर्मणिएकद्विबहु
प्रथमसार्येत सार्येयाताम् सार्येरन्
मध्यमसार्येथाः सार्येयाथाम् सार्येध्वम्
उत्तमसार्येय सार्येवहि सार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसारयतु सारयताम् सारयन्तु
मध्यमसारय सारयतम् सारयत
उत्तमसारयाणि सारयाव सारयाम


आत्मनेपदेएकद्विबहु
प्रथमसारयताम् सारयेताम् सारयन्ताम्
मध्यमसारयस्व सारयेथाम् सारयध्वम्
उत्तमसारयै सारयावहै सारयामहै


कर्मणिएकद्विबहु
प्रथमसार्यताम् सार्येताम् सार्यन्ताम्
मध्यमसार्यस्व सार्येथाम् सार्यध्वम्
उत्तमसार्यै सार्यावहै सार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसारयिष्यति सारयिष्यतः सारयिष्यन्ति
मध्यमसारयिष्यसि सारयिष्यथः सारयिष्यथ
उत्तमसारयिष्यामि सारयिष्यावः सारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसारयिष्यते सारयिष्येते सारयिष्यन्ते
मध्यमसारयिष्यसे सारयिष्येथे सारयिष्यध्वे
उत्तमसारयिष्ये सारयिष्यावहे सारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसारयिता सारयितारौ सारयितारः
मध्यमसारयितासि सारयितास्थः सारयितास्थ
उत्तमसारयितास्मि सारयितास्वः सारयितास्मः

कृदन्त

क्त
सारित m. n. सारिता f.

क्तवतु
सारितवत् m. n. सारितवती f.

शतृ
सारयत् m. n. सारयन्ती f.

शानच्
सारयमाण m. n. सारयमाणा f.

शानच् कर्मणि
सार्यमाण m. n. सार्यमाणा f.

लुडादेश पर
सारयिष्यत् m. n. सारयिष्यन्ती f.

लुडादेश आत्म
सारयिष्यमाण m. n. सारयिष्यमाणा f.

यत्
सार्य m. n. सार्या f.

अनीयर्
सारणीय m. n. सारणीया f.

तव्य
सारयितव्य m. n. सारयितव्या f.

अव्यय

तुमुन्
सारयितुम्

क्त्वा
सारयित्वा

ल्यप्
॰सार्य

लिट्
सारयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria