Declension table of ?sariṣyantī

Deva

FeminineSingularDualPlural
Nominativesariṣyantī sariṣyantyau sariṣyantyaḥ
Vocativesariṣyanti sariṣyantyau sariṣyantyaḥ
Accusativesariṣyantīm sariṣyantyau sariṣyantīḥ
Instrumentalsariṣyantyā sariṣyantībhyām sariṣyantībhiḥ
Dativesariṣyantyai sariṣyantībhyām sariṣyantībhyaḥ
Ablativesariṣyantyāḥ sariṣyantībhyām sariṣyantībhyaḥ
Genitivesariṣyantyāḥ sariṣyantyoḥ sariṣyantīnām
Locativesariṣyantyām sariṣyantyoḥ sariṣyantīṣu

Compound sariṣyanti - sariṣyantī -

Adverb -sariṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria