Declension table of ?sṛtavatī

Deva

FeminineSingularDualPlural
Nominativesṛtavatī sṛtavatyau sṛtavatyaḥ
Vocativesṛtavati sṛtavatyau sṛtavatyaḥ
Accusativesṛtavatīm sṛtavatyau sṛtavatīḥ
Instrumentalsṛtavatyā sṛtavatībhyām sṛtavatībhiḥ
Dativesṛtavatyai sṛtavatībhyām sṛtavatībhyaḥ
Ablativesṛtavatyāḥ sṛtavatībhyām sṛtavatībhyaḥ
Genitivesṛtavatyāḥ sṛtavatyoḥ sṛtavatīnām
Locativesṛtavatyām sṛtavatyoḥ sṛtavatīṣu

Compound sṛtavati - sṛtavatī -

Adverb -sṛtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria