Declension table of ?sāritavat

Deva

NeuterSingularDualPlural
Nominativesāritavat sāritavantī sāritavatī sāritavanti
Vocativesāritavat sāritavantī sāritavatī sāritavanti
Accusativesāritavat sāritavantī sāritavatī sāritavanti
Instrumentalsāritavatā sāritavadbhyām sāritavadbhiḥ
Dativesāritavate sāritavadbhyām sāritavadbhyaḥ
Ablativesāritavataḥ sāritavadbhyām sāritavadbhyaḥ
Genitivesāritavataḥ sāritavatoḥ sāritavatām
Locativesāritavati sāritavatoḥ sāritavatsu

Adverb -sāritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria