Declension table of ?sāritavat

Deva

MasculineSingularDualPlural
Nominativesāritavān sāritavantau sāritavantaḥ
Vocativesāritavan sāritavantau sāritavantaḥ
Accusativesāritavantam sāritavantau sāritavataḥ
Instrumentalsāritavatā sāritavadbhyām sāritavadbhiḥ
Dativesāritavate sāritavadbhyām sāritavadbhyaḥ
Ablativesāritavataḥ sāritavadbhyām sāritavadbhyaḥ
Genitivesāritavataḥ sāritavatoḥ sāritavatām
Locativesāritavati sāritavatoḥ sāritavatsu

Compound sāritavat -

Adverb -sāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria