Conjugation tables of raṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstraṭāmi raṭāvaḥ raṭāmaḥ
Secondraṭasi raṭathaḥ raṭatha
Thirdraṭati raṭataḥ raṭanti


PassiveSingularDualPlural
Firstraṭye raṭyāvahe raṭyāmahe
Secondraṭyase raṭyethe raṭyadhve
Thirdraṭyate raṭyete raṭyante


Imperfect

ActiveSingularDualPlural
Firstaraṭam araṭāva araṭāma
Secondaraṭaḥ araṭatam araṭata
Thirdaraṭat araṭatām araṭan


PassiveSingularDualPlural
Firstaraṭye araṭyāvahi araṭyāmahi
Secondaraṭyathāḥ araṭyethām araṭyadhvam
Thirdaraṭyata araṭyetām araṭyanta


Optative

ActiveSingularDualPlural
Firstraṭeyam raṭeva raṭema
Secondraṭeḥ raṭetam raṭeta
Thirdraṭet raṭetām raṭeyuḥ


PassiveSingularDualPlural
Firstraṭyeya raṭyevahi raṭyemahi
Secondraṭyethāḥ raṭyeyāthām raṭyedhvam
Thirdraṭyeta raṭyeyātām raṭyeran


Imperative

ActiveSingularDualPlural
Firstraṭāni raṭāva raṭāma
Secondraṭa raṭatam raṭata
Thirdraṭatu raṭatām raṭantu


PassiveSingularDualPlural
Firstraṭyai raṭyāvahai raṭyāmahai
Secondraṭyasva raṭyethām raṭyadhvam
Thirdraṭyatām raṭyetām raṭyantām


Future

ActiveSingularDualPlural
Firstraṭiṣyāmi raṭiṣyāvaḥ raṭiṣyāmaḥ
Secondraṭiṣyasi raṭiṣyathaḥ raṭiṣyatha
Thirdraṭiṣyati raṭiṣyataḥ raṭiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstraṭitāsmi raṭitāsvaḥ raṭitāsmaḥ
Secondraṭitāsi raṭitāsthaḥ raṭitāstha
Thirdraṭitā raṭitārau raṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarāṭa raraṭa reṭiva reṭima
Secondreṭitha raraṭṭha reṭathuḥ reṭa
Thirdrarāṭa reṭatuḥ reṭuḥ


Benedictive

ActiveSingularDualPlural
Firstraṭyāsam raṭyāsva raṭyāsma
Secondraṭyāḥ raṭyāstam raṭyāsta
Thirdraṭyāt raṭyāstām raṭyāsuḥ

Participles

Past Passive Participle
raṭita m. n. raṭitā f.

Past Active Participle
raṭitavat m. n. raṭitavatī f.

Present Active Participle
raṭat m. n. raṭantī f.

Present Passive Participle
raṭyamāna m. n. raṭyamānā f.

Future Active Participle
raṭiṣyat m. n. raṭiṣyantī f.

Future Passive Participle
raṭitavya m. n. raṭitavyā f.

Future Passive Participle
rāṭya m. n. rāṭyā f.

Future Passive Participle
raṭanīya m. n. raṭanīyā f.

Perfect Active Participle
reṭivas m. n. reṭuṣī f.

Indeclinable forms

Infinitive
raṭitum

Absolutive
raṭitvā

Absolutive
-raṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria