Declension table of ?raṭiṣyat

Deva

NeuterSingularDualPlural
Nominativeraṭiṣyat raṭiṣyantī raṭiṣyatī raṭiṣyanti
Vocativeraṭiṣyat raṭiṣyantī raṭiṣyatī raṭiṣyanti
Accusativeraṭiṣyat raṭiṣyantī raṭiṣyatī raṭiṣyanti
Instrumentalraṭiṣyatā raṭiṣyadbhyām raṭiṣyadbhiḥ
Dativeraṭiṣyate raṭiṣyadbhyām raṭiṣyadbhyaḥ
Ablativeraṭiṣyataḥ raṭiṣyadbhyām raṭiṣyadbhyaḥ
Genitiveraṭiṣyataḥ raṭiṣyatoḥ raṭiṣyatām
Locativeraṭiṣyati raṭiṣyatoḥ raṭiṣyatsu

Adverb -raṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria