Declension table of ?raṭantī

Deva

FeminineSingularDualPlural
Nominativeraṭantī raṭantyau raṭantyaḥ
Vocativeraṭanti raṭantyau raṭantyaḥ
Accusativeraṭantīm raṭantyau raṭantīḥ
Instrumentalraṭantyā raṭantībhyām raṭantībhiḥ
Dativeraṭantyai raṭantībhyām raṭantībhyaḥ
Ablativeraṭantyāḥ raṭantībhyām raṭantībhyaḥ
Genitiveraṭantyāḥ raṭantyoḥ raṭantīnām
Locativeraṭantyām raṭantyoḥ raṭantīṣu

Compound raṭanti - raṭantī -

Adverb -raṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria