Declension table of ?raṭanīya

Deva

MasculineSingularDualPlural
Nominativeraṭanīyaḥ raṭanīyau raṭanīyāḥ
Vocativeraṭanīya raṭanīyau raṭanīyāḥ
Accusativeraṭanīyam raṭanīyau raṭanīyān
Instrumentalraṭanīyena raṭanīyābhyām raṭanīyaiḥ raṭanīyebhiḥ
Dativeraṭanīyāya raṭanīyābhyām raṭanīyebhyaḥ
Ablativeraṭanīyāt raṭanīyābhyām raṭanīyebhyaḥ
Genitiveraṭanīyasya raṭanīyayoḥ raṭanīyānām
Locativeraṭanīye raṭanīyayoḥ raṭanīyeṣu

Compound raṭanīya -

Adverb -raṭanīyam -raṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria