Declension table of ?reṭuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | reṭuṣī | reṭuṣyau | reṭuṣyaḥ |
Vocative | reṭuṣi | reṭuṣyau | reṭuṣyaḥ |
Accusative | reṭuṣīm | reṭuṣyau | reṭuṣīḥ |
Instrumental | reṭuṣyā | reṭuṣībhyām | reṭuṣībhiḥ |
Dative | reṭuṣyai | reṭuṣībhyām | reṭuṣībhyaḥ |
Ablative | reṭuṣyāḥ | reṭuṣībhyām | reṭuṣībhyaḥ |
Genitive | reṭuṣyāḥ | reṭuṣyoḥ | reṭuṣīṇām |
Locative | reṭuṣyām | reṭuṣyoḥ | reṭuṣīṣu |