Declension table of ?raṭitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | raṭitavat | raṭitavantī raṭitavatī | raṭitavanti |
Vocative | raṭitavat | raṭitavantī raṭitavatī | raṭitavanti |
Accusative | raṭitavat | raṭitavantī raṭitavatī | raṭitavanti |
Instrumental | raṭitavatā | raṭitavadbhyām | raṭitavadbhiḥ |
Dative | raṭitavate | raṭitavadbhyām | raṭitavadbhyaḥ |
Ablative | raṭitavataḥ | raṭitavadbhyām | raṭitavadbhyaḥ |
Genitive | raṭitavataḥ | raṭitavatoḥ | raṭitavatām |
Locative | raṭitavati | raṭitavatoḥ | raṭitavatsu |